सुबन्तावली ?मौक्तिकसर

Roma

पुमान्एकद्विबहु
प्रथमामौक्तिकसरः मौक्तिकसरौ मौक्तिकसराः
सम्बोधनम्मौक्तिकसर मौक्तिकसरौ मौक्तिकसराः
द्वितीयामौक्तिकसरम् मौक्तिकसरौ मौक्तिकसरान्
तृतीयामौक्तिकसरेण मौक्तिकसराभ्याम् मौक्तिकसरैः मौक्तिकसरेभिः
चतुर्थीमौक्तिकसराय मौक्तिकसराभ्याम् मौक्तिकसरेभ्यः
पञ्चमीमौक्तिकसरात् मौक्तिकसराभ्याम् मौक्तिकसरेभ्यः
षष्ठीमौक्तिकसरस्य मौक्तिकसरयोः मौक्तिकसराणाम्
सप्तमीमौक्तिकसरे मौक्तिकसरयोः मौक्तिकसरेषु

समास मौक्तिकसर

अव्यय ॰मौक्तिकसरम् ॰मौक्तिकसरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria