Declension table of ?mattavāraṇavikramā

Deva

FeminineSingularDualPlural
Nominativemattavāraṇavikramā mattavāraṇavikrame mattavāraṇavikramāḥ
Vocativemattavāraṇavikrame mattavāraṇavikrame mattavāraṇavikramāḥ
Accusativemattavāraṇavikramām mattavāraṇavikrame mattavāraṇavikramāḥ
Instrumentalmattavāraṇavikramayā mattavāraṇavikramābhyām mattavāraṇavikramābhiḥ
Dativemattavāraṇavikramāyai mattavāraṇavikramābhyām mattavāraṇavikramābhyaḥ
Ablativemattavāraṇavikramāyāḥ mattavāraṇavikramābhyām mattavāraṇavikramābhyaḥ
Genitivemattavāraṇavikramāyāḥ mattavāraṇavikramayoḥ mattavāraṇavikramāṇām
Locativemattavāraṇavikramāyām mattavāraṇavikramayoḥ mattavāraṇavikramāsu

Adverb -mattavāraṇavikramam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria