सुबन्तावली ?मत्तवारणविक्रमा

Roma

स्त्रीएकद्विबहु
प्रथमामत्तवारणविक्रमा मत्तवारणविक्रमे मत्तवारणविक्रमाः
सम्बोधनम्मत्तवारणविक्रमे मत्तवारणविक्रमे मत्तवारणविक्रमाः
द्वितीयामत्तवारणविक्रमाम् मत्तवारणविक्रमे मत्तवारणविक्रमाः
तृतीयामत्तवारणविक्रमया मत्तवारणविक्रमाभ्याम् मत्तवारणविक्रमाभिः
चतुर्थीमत्तवारणविक्रमायै मत्तवारणविक्रमाभ्याम् मत्तवारणविक्रमाभ्यः
पञ्चमीमत्तवारणविक्रमायाः मत्तवारणविक्रमाभ्याम् मत्तवारणविक्रमाभ्यः
षष्ठीमत्तवारणविक्रमायाः मत्तवारणविक्रमयोः मत्तवारणविक्रमाणाम्
सप्तमीमत्तवारणविक्रमायाम् मत्तवारणविक्रमयोः मत्तवारणविक्रमासु

अव्यय ॰मत्तवारणविक्रमम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria