Declension table of ?mativibhrānti

Deva

FeminineSingularDualPlural
Nominativemativibhrāntiḥ mativibhrāntī mativibhrāntayaḥ
Vocativemativibhrānte mativibhrāntī mativibhrāntayaḥ
Accusativemativibhrāntim mativibhrāntī mativibhrāntīḥ
Instrumentalmativibhrāntyā mativibhrāntibhyām mativibhrāntibhiḥ
Dativemativibhrāntyai mativibhrāntaye mativibhrāntibhyām mativibhrāntibhyaḥ
Ablativemativibhrāntyāḥ mativibhrānteḥ mativibhrāntibhyām mativibhrāntibhyaḥ
Genitivemativibhrāntyāḥ mativibhrānteḥ mativibhrāntyoḥ mativibhrāntīnām
Locativemativibhrāntyām mativibhrāntau mativibhrāntyoḥ mativibhrāntiṣu

Compound mativibhrānti -

Adverb -mativibhrānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria