सुबन्तावली ?मतिविभ्रान्ति

Roma

स्त्रीएकद्विबहु
प्रथमामतिविभ्रान्तिः मतिविभ्रान्ती मतिविभ्रान्तयः
सम्बोधनम्मतिविभ्रान्ते मतिविभ्रान्ती मतिविभ्रान्तयः
द्वितीयामतिविभ्रान्तिम् मतिविभ्रान्ती मतिविभ्रान्तीः
तृतीयामतिविभ्रान्त्या मतिविभ्रान्तिभ्याम् मतिविभ्रान्तिभिः
चतुर्थीमतिविभ्रान्त्यै मतिविभ्रान्तये मतिविभ्रान्तिभ्याम् मतिविभ्रान्तिभ्यः
पञ्चमीमतिविभ्रान्त्याः मतिविभ्रान्तेः मतिविभ्रान्तिभ्याम् मतिविभ्रान्तिभ्यः
षष्ठीमतिविभ्रान्त्याः मतिविभ्रान्तेः मतिविभ्रान्त्योः मतिविभ्रान्तीनाम्
सप्तमीमतिविभ्रान्त्याम् मतिविभ्रान्तौ मतिविभ्रान्त्योः मतिविभ्रान्तिषु

समास मतिविभ्रान्ति

अव्यय ॰मतिविभ्रान्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria