Declension table of ?mathitapādapa

Deva

NeuterSingularDualPlural
Nominativemathitapādapam mathitapādape mathitapādapāni
Vocativemathitapādapa mathitapādape mathitapādapāni
Accusativemathitapādapam mathitapādape mathitapādapāni
Instrumentalmathitapādapena mathitapādapābhyām mathitapādapaiḥ
Dativemathitapādapāya mathitapādapābhyām mathitapādapebhyaḥ
Ablativemathitapādapāt mathitapādapābhyām mathitapādapebhyaḥ
Genitivemathitapādapasya mathitapādapayoḥ mathitapādapānām
Locativemathitapādape mathitapādapayoḥ mathitapādapeṣu

Compound mathitapādapa -

Adverb -mathitapādapam -mathitapādapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria