सुबन्तावली ?मथितपादप

Roma

नपुंसकम्एकद्विबहु
प्रथमामथितपादपम् मथितपादपे मथितपादपानि
सम्बोधनम्मथितपादप मथितपादपे मथितपादपानि
द्वितीयामथितपादपम् मथितपादपे मथितपादपानि
तृतीयामथितपादपेन मथितपादपाभ्याम् मथितपादपैः
चतुर्थीमथितपादपाय मथितपादपाभ्याम् मथितपादपेभ्यः
पञ्चमीमथितपादपात् मथितपादपाभ्याम् मथितपादपेभ्यः
षष्ठीमथितपादपस्य मथितपादपयोः मथितपादपानाम्
सप्तमीमथितपादपे मथितपादपयोः मथितपादपेषु

समास मथितपादप

अव्यय ॰मथितपादपम् ॰मथितपादपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria