Declension table of ?mathitapādapa

Deva

MasculineSingularDualPlural
Nominativemathitapādapaḥ mathitapādapau mathitapādapāḥ
Vocativemathitapādapa mathitapādapau mathitapādapāḥ
Accusativemathitapādapam mathitapādapau mathitapādapān
Instrumentalmathitapādapena mathitapādapābhyām mathitapādapaiḥ mathitapādapebhiḥ
Dativemathitapādapāya mathitapādapābhyām mathitapādapebhyaḥ
Ablativemathitapādapāt mathitapādapābhyām mathitapādapebhyaḥ
Genitivemathitapādapasya mathitapādapayoḥ mathitapādapānām
Locativemathitapādape mathitapādapayoḥ mathitapādapeṣu

Compound mathitapādapa -

Adverb -mathitapādapam -mathitapādapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria