सुबन्तावली ?मथितपादपRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | मथितपादपः | मथितपादपौ | मथितपादपाः |
सम्बोधनम् | मथितपादप | मथितपादपौ | मथितपादपाः |
द्वितीया | मथितपादपम् | मथितपादपौ | मथितपादपान् |
तृतीया | मथितपादपेन | मथितपादपाभ्याम् | मथितपादपैः मथितपादपेभिः |
चतुर्थी | मथितपादपाय | मथितपादपाभ्याम् | मथितपादपेभ्यः |
पञ्चमी | मथितपादपात् | मथितपादपाभ्याम् | मथितपादपेभ्यः |
षष्ठी | मथितपादपस्य | मथितपादपयोः | मथितपादपानाम् |
सप्तमी | मथितपादपे | मथितपादपयोः | मथितपादपेषु |