Declension table of ?mataṅgayajñāgni

Deva

MasculineSingularDualPlural
Nominativemataṅgayajñāgniḥ mataṅgayajñāgnī mataṅgayajñāgnayaḥ
Vocativemataṅgayajñāgne mataṅgayajñāgnī mataṅgayajñāgnayaḥ
Accusativemataṅgayajñāgnim mataṅgayajñāgnī mataṅgayajñāgnīn
Instrumentalmataṅgayajñāgninā mataṅgayajñāgnibhyām mataṅgayajñāgnibhiḥ
Dativemataṅgayajñāgnaye mataṅgayajñāgnibhyām mataṅgayajñāgnibhyaḥ
Ablativemataṅgayajñāgneḥ mataṅgayajñāgnibhyām mataṅgayajñāgnibhyaḥ
Genitivemataṅgayajñāgneḥ mataṅgayajñāgnyoḥ mataṅgayajñāgnīnām
Locativemataṅgayajñāgnau mataṅgayajñāgnyoḥ mataṅgayajñāgniṣu

Compound mataṅgayajñāgni -

Adverb -mataṅgayajñāgni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria