सुबन्तावली ?मतङ्गयज्ञाग्नि

Roma

पुमान्एकद्विबहु
प्रथमामतङ्गयज्ञाग्निः मतङ्गयज्ञाग्नी मतङ्गयज्ञाग्नयः
सम्बोधनम्मतङ्गयज्ञाग्ने मतङ्गयज्ञाग्नी मतङ्गयज्ञाग्नयः
द्वितीयामतङ्गयज्ञाग्निम् मतङ्गयज्ञाग्नी मतङ्गयज्ञाग्नीन्
तृतीयामतङ्गयज्ञाग्निना मतङ्गयज्ञाग्निभ्याम् मतङ्गयज्ञाग्निभिः
चतुर्थीमतङ्गयज्ञाग्नये मतङ्गयज्ञाग्निभ्याम् मतङ्गयज्ञाग्निभ्यः
पञ्चमीमतङ्गयज्ञाग्नेः मतङ्गयज्ञाग्निभ्याम् मतङ्गयज्ञाग्निभ्यः
षष्ठीमतङ्गयज्ञाग्नेः मतङ्गयज्ञाग्न्योः मतङ्गयज्ञाग्नीनाम्
सप्तमीमतङ्गयज्ञाग्नौ मतङ्गयज्ञाग्न्योः मतङ्गयज्ञाग्निषु

समास मतङ्गयज्ञाग्नि

अव्यय ॰मतङ्गयज्ञाग्नि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria