Declension table of mataṅgaja

Deva

MasculineSingularDualPlural
Nominativemataṅgajaḥ mataṅgajau mataṅgajāḥ
Vocativemataṅgaja mataṅgajau mataṅgajāḥ
Accusativemataṅgajam mataṅgajau mataṅgajān
Instrumentalmataṅgajena mataṅgajābhyām mataṅgajaiḥ mataṅgajebhiḥ
Dativemataṅgajāya mataṅgajābhyām mataṅgajebhyaḥ
Ablativemataṅgajāt mataṅgajābhyām mataṅgajebhyaḥ
Genitivemataṅgajasya mataṅgajayoḥ mataṅgajānām
Locativemataṅgaje mataṅgajayoḥ mataṅgajeṣu

Compound mataṅgaja -

Adverb -mataṅgajam -mataṅgajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria