सुबन्तावली मतङ्गज

Roma

पुमान्एकद्विबहु
प्रथमामतङ्गजः मतङ्गजौ मतङ्गजाः
सम्बोधनम्मतङ्गज मतङ्गजौ मतङ्गजाः
द्वितीयामतङ्गजम् मतङ्गजौ मतङ्गजान्
तृतीयामतङ्गजेन मतङ्गजाभ्याम् मतङ्गजैः मतङ्गजेभिः
चतुर्थीमतङ्गजाय मतङ्गजाभ्याम् मतङ्गजेभ्यः
पञ्चमीमतङ्गजात् मतङ्गजाभ्याम् मतङ्गजेभ्यः
षष्ठीमतङ्गजस्य मतङ्गजयोः मतङ्गजानाम्
सप्तमीमतङ्गजे मतङ्गजयोः मतङ्गजेषु

समास मतङ्गज

अव्यय ॰मतङ्गजम् ॰मतङ्गजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria