Declension table of mataṅga

Deva

MasculineSingularDualPlural
Nominativemataṅgaḥ mataṅgau mataṅgāḥ
Vocativemataṅga mataṅgau mataṅgāḥ
Accusativemataṅgam mataṅgau mataṅgān
Instrumentalmataṅgena mataṅgābhyām mataṅgaiḥ mataṅgebhiḥ
Dativemataṅgāya mataṅgābhyām mataṅgebhyaḥ
Ablativemataṅgāt mataṅgābhyām mataṅgebhyaḥ
Genitivemataṅgasya mataṅgayoḥ mataṅgānām
Locativemataṅge mataṅgayoḥ mataṅgeṣu

Compound mataṅga -

Adverb -mataṅgam -mataṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria