Declension table of mastaka

Deva

MasculineSingularDualPlural
Nominativemastakaḥ mastakau mastakāḥ
Vocativemastaka mastakau mastakāḥ
Accusativemastakam mastakau mastakān
Instrumentalmastakena mastakābhyām mastakaiḥ mastakebhiḥ
Dativemastakāya mastakābhyām mastakebhyaḥ
Ablativemastakāt mastakābhyām mastakebhyaḥ
Genitivemastakasya mastakayoḥ mastakānām
Locativemastake mastakayoḥ mastakeṣu

Compound mastaka -

Adverb -mastakam -mastakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria