Declension table of marmaga

Deva

NeuterSingularDualPlural
Nominativemarmagam marmage marmagāṇi
Vocativemarmaga marmage marmagāṇi
Accusativemarmagam marmage marmagāṇi
Instrumentalmarmageṇa marmagābhyām marmagaiḥ
Dativemarmagāya marmagābhyām marmagebhyaḥ
Ablativemarmagāt marmagābhyām marmagebhyaḥ
Genitivemarmagasya marmagayoḥ marmagāṇām
Locativemarmage marmagayoḥ marmageṣu

Compound marmaga -

Adverb -marmagam -marmagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria