Declension table of ?markaṭadanta

Deva

MasculineSingularDualPlural
Nominativemarkaṭadantaḥ markaṭadantau markaṭadantāḥ
Vocativemarkaṭadanta markaṭadantau markaṭadantāḥ
Accusativemarkaṭadantam markaṭadantau markaṭadantān
Instrumentalmarkaṭadantena markaṭadantābhyām markaṭadantaiḥ markaṭadantebhiḥ
Dativemarkaṭadantāya markaṭadantābhyām markaṭadantebhyaḥ
Ablativemarkaṭadantāt markaṭadantābhyām markaṭadantebhyaḥ
Genitivemarkaṭadantasya markaṭadantayoḥ markaṭadantānām
Locativemarkaṭadante markaṭadantayoḥ markaṭadanteṣu

Compound markaṭadanta -

Adverb -markaṭadantam -markaṭadantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria