सुबन्तावली ?मर्कटदन्त

Roma

पुमान्एकद्विबहु
प्रथमामर्कटदन्तः मर्कटदन्तौ मर्कटदन्ताः
सम्बोधनम्मर्कटदन्त मर्कटदन्तौ मर्कटदन्ताः
द्वितीयामर्कटदन्तम् मर्कटदन्तौ मर्कटदन्तान्
तृतीयामर्कटदन्तेन मर्कटदन्ताभ्याम् मर्कटदन्तैः मर्कटदन्तेभिः
चतुर्थीमर्कटदन्ताय मर्कटदन्ताभ्याम् मर्कटदन्तेभ्यः
पञ्चमीमर्कटदन्तात् मर्कटदन्ताभ्याम् मर्कटदन्तेभ्यः
षष्ठीमर्कटदन्तस्य मर्कटदन्तयोः मर्कटदन्तानाम्
सप्तमीमर्कटदन्ते मर्कटदन्तयोः मर्कटदन्तेषु

समास मर्कटदन्त

अव्यय ॰मर्कटदन्तम् ॰मर्कटदन्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria