Declension table of manvantara

Deva

NeuterSingularDualPlural
Nominativemanvantaram manvantare manvantarāṇi
Vocativemanvantara manvantare manvantarāṇi
Accusativemanvantaram manvantare manvantarāṇi
Instrumentalmanvantareṇa manvantarābhyām manvantaraiḥ
Dativemanvantarāya manvantarābhyām manvantarebhyaḥ
Ablativemanvantarāt manvantarābhyām manvantarebhyaḥ
Genitivemanvantarasya manvantarayoḥ manvantarāṇām
Locativemanvantare manvantarayoḥ manvantareṣu

Compound manvantara -

Adverb -manvantaram -manvantarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria