Declension table of manuṣyayajña

Deva

MasculineSingularDualPlural
Nominativemanuṣyayajñaḥ manuṣyayajñau manuṣyayajñāḥ
Vocativemanuṣyayajña manuṣyayajñau manuṣyayajñāḥ
Accusativemanuṣyayajñam manuṣyayajñau manuṣyayajñān
Instrumentalmanuṣyayajñena manuṣyayajñābhyām manuṣyayajñaiḥ manuṣyayajñebhiḥ
Dativemanuṣyayajñāya manuṣyayajñābhyām manuṣyayajñebhyaḥ
Ablativemanuṣyayajñāt manuṣyayajñābhyām manuṣyayajñebhyaḥ
Genitivemanuṣyayajñasya manuṣyayajñayoḥ manuṣyayajñānām
Locativemanuṣyayajñe manuṣyayajñayoḥ manuṣyayajñeṣu

Compound manuṣyayajña -

Adverb -manuṣyayajñam -manuṣyayajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria