Declension table of manuṣyatva

Deva

NeuterSingularDualPlural
Nominativemanuṣyatvam manuṣyatve manuṣyatvāni
Vocativemanuṣyatva manuṣyatve manuṣyatvāni
Accusativemanuṣyatvam manuṣyatve manuṣyatvāni
Instrumentalmanuṣyatvena manuṣyatvābhyām manuṣyatvaiḥ
Dativemanuṣyatvāya manuṣyatvābhyām manuṣyatvebhyaḥ
Ablativemanuṣyatvāt manuṣyatvābhyām manuṣyatvebhyaḥ
Genitivemanuṣyatvasya manuṣyatvayoḥ manuṣyatvānām
Locativemanuṣyatve manuṣyatvayoḥ manuṣyatveṣu

Compound manuṣyatva -

Adverb -manuṣyatvam -manuṣyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria