Declension table of ?manuṣyamātra

Deva

MasculineSingularDualPlural
Nominativemanuṣyamātraḥ manuṣyamātrau manuṣyamātrāḥ
Vocativemanuṣyamātra manuṣyamātrau manuṣyamātrāḥ
Accusativemanuṣyamātram manuṣyamātrau manuṣyamātrān
Instrumentalmanuṣyamātreṇa manuṣyamātrābhyām manuṣyamātraiḥ manuṣyamātrebhiḥ
Dativemanuṣyamātrāya manuṣyamātrābhyām manuṣyamātrebhyaḥ
Ablativemanuṣyamātrāt manuṣyamātrābhyām manuṣyamātrebhyaḥ
Genitivemanuṣyamātrasya manuṣyamātrayoḥ manuṣyamātrāṇām
Locativemanuṣyamātre manuṣyamātrayoḥ manuṣyamātreṣu

Compound manuṣyamātra -

Adverb -manuṣyamātram -manuṣyamātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria