सुबन्तावली ?मनुष्यमात्र

Roma

पुमान्एकद्विबहु
प्रथमामनुष्यमात्रः मनुष्यमात्रौ मनुष्यमात्राः
सम्बोधनम्मनुष्यमात्र मनुष्यमात्रौ मनुष्यमात्राः
द्वितीयामनुष्यमात्रम् मनुष्यमात्रौ मनुष्यमात्रान्
तृतीयामनुष्यमात्रेण मनुष्यमात्राभ्याम् मनुष्यमात्रैः मनुष्यमात्रेभिः
चतुर्थीमनुष्यमात्राय मनुष्यमात्राभ्याम् मनुष्यमात्रेभ्यः
पञ्चमीमनुष्यमात्रात् मनुष्यमात्राभ्याम् मनुष्यमात्रेभ्यः
षष्ठीमनुष्यमात्रस्य मनुष्यमात्रयोः मनुष्यमात्राणाम्
सप्तमीमनुष्यमात्रे मनुष्यमात्रयोः मनुष्यमात्रेषु

समास मनुष्यमात्र

अव्यय ॰मनुष्यमात्रम् ॰मनुष्यमात्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria