Declension table of ?manuṣyadurga

Deva

MasculineSingularDualPlural
Nominativemanuṣyadurgaḥ manuṣyadurgau manuṣyadurgāḥ
Vocativemanuṣyadurga manuṣyadurgau manuṣyadurgāḥ
Accusativemanuṣyadurgam manuṣyadurgau manuṣyadurgān
Instrumentalmanuṣyadurgeṇa manuṣyadurgābhyām manuṣyadurgaiḥ manuṣyadurgebhiḥ
Dativemanuṣyadurgāya manuṣyadurgābhyām manuṣyadurgebhyaḥ
Ablativemanuṣyadurgāt manuṣyadurgābhyām manuṣyadurgebhyaḥ
Genitivemanuṣyadurgasya manuṣyadurgayoḥ manuṣyadurgāṇām
Locativemanuṣyadurge manuṣyadurgayoḥ manuṣyadurgeṣu

Compound manuṣyadurga -

Adverb -manuṣyadurgam -manuṣyadurgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria