सुबन्तावली ?मनुष्यदुर्ग

Roma

पुमान्एकद्विबहु
प्रथमामनुष्यदुर्गः मनुष्यदुर्गौ मनुष्यदुर्गाः
सम्बोधनम्मनुष्यदुर्ग मनुष्यदुर्गौ मनुष्यदुर्गाः
द्वितीयामनुष्यदुर्गम् मनुष्यदुर्गौ मनुष्यदुर्गान्
तृतीयामनुष्यदुर्गेण मनुष्यदुर्गाभ्याम् मनुष्यदुर्गैः मनुष्यदुर्गेभिः
चतुर्थीमनुष्यदुर्गाय मनुष्यदुर्गाभ्याम् मनुष्यदुर्गेभ्यः
पञ्चमीमनुष्यदुर्गात् मनुष्यदुर्गाभ्याम् मनुष्यदुर्गेभ्यः
षष्ठीमनुष्यदुर्गस्य मनुष्यदुर्गयोः मनुष्यदुर्गाणाम्
सप्तमीमनुष्यदुर्गे मनुष्यदुर्गयोः मनुष्यदुर्गेषु

समास मनुष्यदुर्ग

अव्यय ॰मनुष्यदुर्गम् ॰मनुष्यदुर्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria