Declension table of manuṣya

Deva

NeuterSingularDualPlural
Nominativemanuṣyam manuṣye manuṣyāṇi
Vocativemanuṣya manuṣye manuṣyāṇi
Accusativemanuṣyam manuṣye manuṣyāṇi
Instrumentalmanuṣyeṇa manuṣyābhyām manuṣyaiḥ
Dativemanuṣyāya manuṣyābhyām manuṣyebhyaḥ
Ablativemanuṣyāt manuṣyābhyām manuṣyebhyaḥ
Genitivemanuṣyasya manuṣyayoḥ manuṣyāṇām
Locativemanuṣye manuṣyayoḥ manuṣyeṣu

Compound manuṣya -

Adverb -manuṣyam -manuṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria