Declension table of ?mantroddhāra

Deva

MasculineSingularDualPlural
Nominativemantroddhāraḥ mantroddhārau mantroddhārāḥ
Vocativemantroddhāra mantroddhārau mantroddhārāḥ
Accusativemantroddhāram mantroddhārau mantroddhārān
Instrumentalmantroddhāreṇa mantroddhārābhyām mantroddhāraiḥ mantroddhārebhiḥ
Dativemantroddhārāya mantroddhārābhyām mantroddhārebhyaḥ
Ablativemantroddhārāt mantroddhārābhyām mantroddhārebhyaḥ
Genitivemantroddhārasya mantroddhārayoḥ mantroddhārāṇām
Locativemantroddhāre mantroddhārayoḥ mantroddhāreṣu

Compound mantroddhāra -

Adverb -mantroddhāram -mantroddhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria