सुबन्तावली ?मन्त्रोद्धार

Roma

पुमान्एकद्विबहु
प्रथमामन्त्रोद्धारः मन्त्रोद्धारौ मन्त्रोद्धाराः
सम्बोधनम्मन्त्रोद्धार मन्त्रोद्धारौ मन्त्रोद्धाराः
द्वितीयामन्त्रोद्धारम् मन्त्रोद्धारौ मन्त्रोद्धारान्
तृतीयामन्त्रोद्धारेण मन्त्रोद्धाराभ्याम् मन्त्रोद्धारैः मन्त्रोद्धारेभिः
चतुर्थीमन्त्रोद्धाराय मन्त्रोद्धाराभ्याम् मन्त्रोद्धारेभ्यः
पञ्चमीमन्त्रोद्धारात् मन्त्रोद्धाराभ्याम् मन्त्रोद्धारेभ्यः
षष्ठीमन्त्रोद्धारस्य मन्त्रोद्धारयोः मन्त्रोद्धाराणाम्
सप्तमीमन्त्रोद्धारे मन्त्रोद्धारयोः मन्त्रोद्धारेषु

समास मन्त्रोद्धार

अव्यय ॰मन्त्रोद्धारम् ॰मन्त्रोद्धारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria