Declension table of ?mantrasaṃskārakṛt

Deva

MasculineSingularDualPlural
Nominativemantrasaṃskārakṛt mantrasaṃskārakṛtau mantrasaṃskārakṛtaḥ
Vocativemantrasaṃskārakṛt mantrasaṃskārakṛtau mantrasaṃskārakṛtaḥ
Accusativemantrasaṃskārakṛtam mantrasaṃskārakṛtau mantrasaṃskārakṛtaḥ
Instrumentalmantrasaṃskārakṛtā mantrasaṃskārakṛdbhyām mantrasaṃskārakṛdbhiḥ
Dativemantrasaṃskārakṛte mantrasaṃskārakṛdbhyām mantrasaṃskārakṛdbhyaḥ
Ablativemantrasaṃskārakṛtaḥ mantrasaṃskārakṛdbhyām mantrasaṃskārakṛdbhyaḥ
Genitivemantrasaṃskārakṛtaḥ mantrasaṃskārakṛtoḥ mantrasaṃskārakṛtām
Locativemantrasaṃskārakṛti mantrasaṃskārakṛtoḥ mantrasaṃskārakṛtsu

Compound mantrasaṃskārakṛt -

Adverb -mantrasaṃskārakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria