सुबन्तावली ?मन्त्रसंस्कारकृत्

Roma

पुमान्एकद्विबहु
प्रथमामन्त्रसंस्कारकृत् मन्त्रसंस्कारकृतौ मन्त्रसंस्कारकृतः
सम्बोधनम्मन्त्रसंस्कारकृत् मन्त्रसंस्कारकृतौ मन्त्रसंस्कारकृतः
द्वितीयामन्त्रसंस्कारकृतम् मन्त्रसंस्कारकृतौ मन्त्रसंस्कारकृतः
तृतीयामन्त्रसंस्कारकृता मन्त्रसंस्कारकृद्भ्याम् मन्त्रसंस्कारकृद्भिः
चतुर्थीमन्त्रसंस्कारकृते मन्त्रसंस्कारकृद्भ्याम् मन्त्रसंस्कारकृद्भ्यः
पञ्चमीमन्त्रसंस्कारकृतः मन्त्रसंस्कारकृद्भ्याम् मन्त्रसंस्कारकृद्भ्यः
षष्ठीमन्त्रसंस्कारकृतः मन्त्रसंस्कारकृतोः मन्त्रसंस्कारकृताम्
सप्तमीमन्त्रसंस्कारकृति मन्त्रसंस्कारकृतोः मन्त्रसंस्कारकृत्सु

समास मन्त्रसंस्कारकृत्

अव्यय ॰मन्त्रसंस्कारकृत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria