Declension table of mantrasaṃskāra

Deva

MasculineSingularDualPlural
Nominativemantrasaṃskāraḥ mantrasaṃskārau mantrasaṃskārāḥ
Vocativemantrasaṃskāra mantrasaṃskārau mantrasaṃskārāḥ
Accusativemantrasaṃskāram mantrasaṃskārau mantrasaṃskārān
Instrumentalmantrasaṃskāreṇa mantrasaṃskārābhyām mantrasaṃskāraiḥ mantrasaṃskārebhiḥ
Dativemantrasaṃskārāya mantrasaṃskārābhyām mantrasaṃskārebhyaḥ
Ablativemantrasaṃskārāt mantrasaṃskārābhyām mantrasaṃskārebhyaḥ
Genitivemantrasaṃskārasya mantrasaṃskārayoḥ mantrasaṃskārāṇām
Locativemantrasaṃskāre mantrasaṃskārayoḥ mantrasaṃskāreṣu

Compound mantrasaṃskāra -

Adverb -mantrasaṃskāram -mantrasaṃskārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria