Declension table of ?mantrapuraścaraṇaprakāra

Deva

MasculineSingularDualPlural
Nominativemantrapuraścaraṇaprakāraḥ mantrapuraścaraṇaprakārau mantrapuraścaraṇaprakārāḥ
Vocativemantrapuraścaraṇaprakāra mantrapuraścaraṇaprakārau mantrapuraścaraṇaprakārāḥ
Accusativemantrapuraścaraṇaprakāram mantrapuraścaraṇaprakārau mantrapuraścaraṇaprakārān
Instrumentalmantrapuraścaraṇaprakāreṇa mantrapuraścaraṇaprakārābhyām mantrapuraścaraṇaprakāraiḥ mantrapuraścaraṇaprakārebhiḥ
Dativemantrapuraścaraṇaprakārāya mantrapuraścaraṇaprakārābhyām mantrapuraścaraṇaprakārebhyaḥ
Ablativemantrapuraścaraṇaprakārāt mantrapuraścaraṇaprakārābhyām mantrapuraścaraṇaprakārebhyaḥ
Genitivemantrapuraścaraṇaprakārasya mantrapuraścaraṇaprakārayoḥ mantrapuraścaraṇaprakārāṇām
Locativemantrapuraścaraṇaprakāre mantrapuraścaraṇaprakārayoḥ mantrapuraścaraṇaprakāreṣu

Compound mantrapuraścaraṇaprakāra -

Adverb -mantrapuraścaraṇaprakāram -mantrapuraścaraṇaprakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria