सुबन्तावली ?मन्त्रपुरश्चरणप्रकार

Roma

पुमान्एकद्विबहु
प्रथमामन्त्रपुरश्चरणप्रकारः मन्त्रपुरश्चरणप्रकारौ मन्त्रपुरश्चरणप्रकाराः
सम्बोधनम्मन्त्रपुरश्चरणप्रकार मन्त्रपुरश्चरणप्रकारौ मन्त्रपुरश्चरणप्रकाराः
द्वितीयामन्त्रपुरश्चरणप्रकारम् मन्त्रपुरश्चरणप्रकारौ मन्त्रपुरश्चरणप्रकारान्
तृतीयामन्त्रपुरश्चरणप्रकारेण मन्त्रपुरश्चरणप्रकाराभ्याम् मन्त्रपुरश्चरणप्रकारैः मन्त्रपुरश्चरणप्रकारेभिः
चतुर्थीमन्त्रपुरश्चरणप्रकाराय मन्त्रपुरश्चरणप्रकाराभ्याम् मन्त्रपुरश्चरणप्रकारेभ्यः
पञ्चमीमन्त्रपुरश्चरणप्रकारात् मन्त्रपुरश्चरणप्रकाराभ्याम् मन्त्रपुरश्चरणप्रकारेभ्यः
षष्ठीमन्त्रपुरश्चरणप्रकारस्य मन्त्रपुरश्चरणप्रकारयोः मन्त्रपुरश्चरणप्रकाराणाम्
सप्तमीमन्त्रपुरश्चरणप्रकारे मन्त्रपुरश्चरणप्रकारयोः मन्त्रपुरश्चरणप्रकारेषु

समास मन्त्रपुरश्चरणप्रकार

अव्यय ॰मन्त्रपुरश्चरणप्रकारम् ॰मन्त्रपुरश्चरणप्रकारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria