Declension table of ?mantraprabhāva

Deva

MasculineSingularDualPlural
Nominativemantraprabhāvaḥ mantraprabhāvau mantraprabhāvāḥ
Vocativemantraprabhāva mantraprabhāvau mantraprabhāvāḥ
Accusativemantraprabhāvam mantraprabhāvau mantraprabhāvān
Instrumentalmantraprabhāveṇa mantraprabhāvābhyām mantraprabhāvaiḥ mantraprabhāvebhiḥ
Dativemantraprabhāvāya mantraprabhāvābhyām mantraprabhāvebhyaḥ
Ablativemantraprabhāvāt mantraprabhāvābhyām mantraprabhāvebhyaḥ
Genitivemantraprabhāvasya mantraprabhāvayoḥ mantraprabhāvāṇām
Locativemantraprabhāve mantraprabhāvayoḥ mantraprabhāveṣu

Compound mantraprabhāva -

Adverb -mantraprabhāvam -mantraprabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria