सुबन्तावली ?मन्त्रप्रभाव

Roma

पुमान्एकद्विबहु
प्रथमामन्त्रप्रभावः मन्त्रप्रभावौ मन्त्रप्रभावाः
सम्बोधनम्मन्त्रप्रभाव मन्त्रप्रभावौ मन्त्रप्रभावाः
द्वितीयामन्त्रप्रभावम् मन्त्रप्रभावौ मन्त्रप्रभावान्
तृतीयामन्त्रप्रभावेण मन्त्रप्रभावाभ्याम् मन्त्रप्रभावैः मन्त्रप्रभावेभिः
चतुर्थीमन्त्रप्रभावाय मन्त्रप्रभावाभ्याम् मन्त्रप्रभावेभ्यः
पञ्चमीमन्त्रप्रभावात् मन्त्रप्रभावाभ्याम् मन्त्रप्रभावेभ्यः
षष्ठीमन्त्रप्रभावस्य मन्त्रप्रभावयोः मन्त्रप्रभावाणाम्
सप्तमीमन्त्रप्रभावे मन्त्रप्रभावयोः मन्त्रप्रभावेषु

समास मन्त्रप्रभाव

अव्यय ॰मन्त्रप्रभावम् ॰मन्त्रप्रभावात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria