Declension table of ?mantrārthāpaddhati

Deva

FeminineSingularDualPlural
Nominativemantrārthāpaddhatiḥ mantrārthāpaddhatī mantrārthāpaddhatayaḥ
Vocativemantrārthāpaddhate mantrārthāpaddhatī mantrārthāpaddhatayaḥ
Accusativemantrārthāpaddhatim mantrārthāpaddhatī mantrārthāpaddhatīḥ
Instrumentalmantrārthāpaddhatyā mantrārthāpaddhatibhyām mantrārthāpaddhatibhiḥ
Dativemantrārthāpaddhatyai mantrārthāpaddhataye mantrārthāpaddhatibhyām mantrārthāpaddhatibhyaḥ
Ablativemantrārthāpaddhatyāḥ mantrārthāpaddhateḥ mantrārthāpaddhatibhyām mantrārthāpaddhatibhyaḥ
Genitivemantrārthāpaddhatyāḥ mantrārthāpaddhateḥ mantrārthāpaddhatyoḥ mantrārthāpaddhatīnām
Locativemantrārthāpaddhatyām mantrārthāpaddhatau mantrārthāpaddhatyoḥ mantrārthāpaddhatiṣu

Compound mantrārthāpaddhati -

Adverb -mantrārthāpaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria