सुबन्तावली ?मन्त्रार्थापद्धतिRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | मन्त्रार्थापद्धतिः | मन्त्रार्थापद्धती | मन्त्रार्थापद्धतयः |
सम्बोधनम् | मन्त्रार्थापद्धते | मन्त्रार्थापद्धती | मन्त्रार्थापद्धतयः |
द्वितीया | मन्त्रार्थापद्धतिम् | मन्त्रार्थापद्धती | मन्त्रार्थापद्धतीः |
तृतीया | मन्त्रार्थापद्धत्या | मन्त्रार्थापद्धतिभ्याम् | मन्त्रार्थापद्धतिभिः |
चतुर्थी | मन्त्रार्थापद्धत्यै मन्त्रार्थापद्धतये | मन्त्रार्थापद्धतिभ्याम् | मन्त्रार्थापद्धतिभ्यः |
पञ्चमी | मन्त्रार्थापद्धत्याः मन्त्रार्थापद्धतेः | मन्त्रार्थापद्धतिभ्याम् | मन्त्रार्थापद्धतिभ्यः |
षष्ठी | मन्त्रार्थापद्धत्याः मन्त्रार्थापद्धतेः | मन्त्रार्थापद्धत्योः | मन्त्रार्थापद्धतीनाम् |
सप्तमी | मन्त्रार्थापद्धत्याम् मन्त्रार्थापद्धतौ | मन्त्रार्थापद्धत्योः | मन्त्रार्थापद्धतिषु |