Declension table of ?mantraṇārhīya

Deva

MasculineSingularDualPlural
Nominativemantraṇārhīyaḥ mantraṇārhīyau mantraṇārhīyāḥ
Vocativemantraṇārhīya mantraṇārhīyau mantraṇārhīyāḥ
Accusativemantraṇārhīyam mantraṇārhīyau mantraṇārhīyān
Instrumentalmantraṇārhīyeṇa mantraṇārhīyābhyām mantraṇārhīyaiḥ mantraṇārhīyebhiḥ
Dativemantraṇārhīyāya mantraṇārhīyābhyām mantraṇārhīyebhyaḥ
Ablativemantraṇārhīyāt mantraṇārhīyābhyām mantraṇārhīyebhyaḥ
Genitivemantraṇārhīyasya mantraṇārhīyayoḥ mantraṇārhīyāṇām
Locativemantraṇārhīye mantraṇārhīyayoḥ mantraṇārhīyeṣu

Compound mantraṇārhīya -

Adverb -mantraṇārhīyam -mantraṇārhīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria