सुबन्तावली ?मन्त्रणार्हीय

Roma

पुमान्एकद्विबहु
प्रथमामन्त्रणार्हीयः मन्त्रणार्हीयौ मन्त्रणार्हीयाः
सम्बोधनम्मन्त्रणार्हीय मन्त्रणार्हीयौ मन्त्रणार्हीयाः
द्वितीयामन्त्रणार्हीयम् मन्त्रणार्हीयौ मन्त्रणार्हीयान्
तृतीयामन्त्रणार्हीयेण मन्त्रणार्हीयाभ्याम् मन्त्रणार्हीयैः मन्त्रणार्हीयेभिः
चतुर्थीमन्त्रणार्हीयाय मन्त्रणार्हीयाभ्याम् मन्त्रणार्हीयेभ्यः
पञ्चमीमन्त्रणार्हीयात् मन्त्रणार्हीयाभ्याम् मन्त्रणार्हीयेभ्यः
षष्ठीमन्त्रणार्हीयस्य मन्त्रणार्हीययोः मन्त्रणार्हीयाणाम्
सप्तमीमन्त्रणार्हीये मन्त्रणार्हीययोः मन्त्रणार्हीयेषु

समास मन्त्रणार्हीय

अव्यय ॰मन्त्रणार्हीयम् ॰मन्त्रणार्हीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria