Declension table of ?manthanadaṇḍa

Deva

MasculineSingularDualPlural
Nominativemanthanadaṇḍaḥ manthanadaṇḍau manthanadaṇḍāḥ
Vocativemanthanadaṇḍa manthanadaṇḍau manthanadaṇḍāḥ
Accusativemanthanadaṇḍam manthanadaṇḍau manthanadaṇḍān
Instrumentalmanthanadaṇḍena manthanadaṇḍābhyām manthanadaṇḍaiḥ manthanadaṇḍebhiḥ
Dativemanthanadaṇḍāya manthanadaṇḍābhyām manthanadaṇḍebhyaḥ
Ablativemanthanadaṇḍāt manthanadaṇḍābhyām manthanadaṇḍebhyaḥ
Genitivemanthanadaṇḍasya manthanadaṇḍayoḥ manthanadaṇḍānām
Locativemanthanadaṇḍe manthanadaṇḍayoḥ manthanadaṇḍeṣu

Compound manthanadaṇḍa -

Adverb -manthanadaṇḍam -manthanadaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria