सुबन्तावली ?मन्थनदण्ड

Roma

पुमान्एकद्विबहु
प्रथमामन्थनदण्डः मन्थनदण्डौ मन्थनदण्डाः
सम्बोधनम्मन्थनदण्ड मन्थनदण्डौ मन्थनदण्डाः
द्वितीयामन्थनदण्डम् मन्थनदण्डौ मन्थनदण्डान्
तृतीयामन्थनदण्डेन मन्थनदण्डाभ्याम् मन्थनदण्डैः मन्थनदण्डेभिः
चतुर्थीमन्थनदण्डाय मन्थनदण्डाभ्याम् मन्थनदण्डेभ्यः
पञ्चमीमन्थनदण्डात् मन्थनदण्डाभ्याम् मन्थनदण्डेभ्यः
षष्ठीमन्थनदण्डस्य मन्थनदण्डयोः मन्थनदण्डानाम्
सप्तमीमन्थनदण्डे मन्थनदण्डयोः मन्थनदण्डेषु

समास मन्थनदण्ड

अव्यय ॰मन्थनदण्डम् ॰मन्थनदण्डात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria