Declension table of ?manorathadāyaka

Deva

MasculineSingularDualPlural
Nominativemanorathadāyakaḥ manorathadāyakau manorathadāyakāḥ
Vocativemanorathadāyaka manorathadāyakau manorathadāyakāḥ
Accusativemanorathadāyakam manorathadāyakau manorathadāyakān
Instrumentalmanorathadāyakena manorathadāyakābhyām manorathadāyakaiḥ manorathadāyakebhiḥ
Dativemanorathadāyakāya manorathadāyakābhyām manorathadāyakebhyaḥ
Ablativemanorathadāyakāt manorathadāyakābhyām manorathadāyakebhyaḥ
Genitivemanorathadāyakasya manorathadāyakayoḥ manorathadāyakānām
Locativemanorathadāyake manorathadāyakayoḥ manorathadāyakeṣu

Compound manorathadāyaka -

Adverb -manorathadāyakam -manorathadāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria