सुबन्तावली ?मनोरथदायक

Roma

पुमान्एकद्विबहु
प्रथमामनोरथदायकः मनोरथदायकौ मनोरथदायकाः
सम्बोधनम्मनोरथदायक मनोरथदायकौ मनोरथदायकाः
द्वितीयामनोरथदायकम् मनोरथदायकौ मनोरथदायकान्
तृतीयामनोरथदायकेन मनोरथदायकाभ्याम् मनोरथदायकैः मनोरथदायकेभिः
चतुर्थीमनोरथदायकाय मनोरथदायकाभ्याम् मनोरथदायकेभ्यः
पञ्चमीमनोरथदायकात् मनोरथदायकाभ्याम् मनोरथदायकेभ्यः
षष्ठीमनोरथदायकस्य मनोरथदायकयोः मनोरथदायकानाम्
सप्तमीमनोरथदायके मनोरथदायकयोः मनोरथदायकेषु

समास मनोरथदायक

अव्यय ॰मनोरथदायकम् ॰मनोरथदायकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria