Declension table of manorājya

Deva

NeuterSingularDualPlural
Nominativemanorājyam manorājye manorājyāni
Vocativemanorājya manorājye manorājyāni
Accusativemanorājyam manorājye manorājyāni
Instrumentalmanorājyena manorājyābhyām manorājyaiḥ
Dativemanorājyāya manorājyābhyām manorājyebhyaḥ
Ablativemanorājyāt manorājyābhyām manorājyebhyaḥ
Genitivemanorājyasya manorājyayoḥ manorājyānām
Locativemanorājye manorājyayoḥ manorājyeṣu

Compound manorājya -

Adverb -manorājyam -manorājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria