Declension table of ?mandrajihva

Deva

MasculineSingularDualPlural
Nominativemandrajihvaḥ mandrajihvau mandrajihvāḥ
Vocativemandrajihva mandrajihvau mandrajihvāḥ
Accusativemandrajihvam mandrajihvau mandrajihvān
Instrumentalmandrajihvena mandrajihvābhyām mandrajihvaiḥ mandrajihvebhiḥ
Dativemandrajihvāya mandrajihvābhyām mandrajihvebhyaḥ
Ablativemandrajihvāt mandrajihvābhyām mandrajihvebhyaḥ
Genitivemandrajihvasya mandrajihvayoḥ mandrajihvānām
Locativemandrajihve mandrajihvayoḥ mandrajihveṣu

Compound mandrajihva -

Adverb -mandrajihvam -mandrajihvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria