सुबन्तावली ?मन्द्रजिह्व

Roma

पुमान्एकद्विबहु
प्रथमामन्द्रजिह्वः मन्द्रजिह्वौ मन्द्रजिह्वाः
सम्बोधनम्मन्द्रजिह्व मन्द्रजिह्वौ मन्द्रजिह्वाः
द्वितीयामन्द्रजिह्वम् मन्द्रजिह्वौ मन्द्रजिह्वान्
तृतीयामन्द्रजिह्वेन मन्द्रजिह्वाभ्याम् मन्द्रजिह्वैः मन्द्रजिह्वेभिः
चतुर्थीमन्द्रजिह्वाय मन्द्रजिह्वाभ्याम् मन्द्रजिह्वेभ्यः
पञ्चमीमन्द्रजिह्वात् मन्द्रजिह्वाभ्याम् मन्द्रजिह्वेभ्यः
षष्ठीमन्द्रजिह्वस्य मन्द्रजिह्वयोः मन्द्रजिह्वानाम्
सप्तमीमन्द्रजिह्वे मन्द्रजिह्वयोः मन्द्रजिह्वेषु

समास मन्द्रजिह्व

अव्यय ॰मन्द्रजिह्वम् ॰मन्द्रजिह्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria