Declension table of ?mandayatsakha

Deva

MasculineSingularDualPlural
Nominativemandayatsakhaḥ mandayatsakhau mandayatsakhāḥ
Vocativemandayatsakha mandayatsakhau mandayatsakhāḥ
Accusativemandayatsakham mandayatsakhau mandayatsakhān
Instrumentalmandayatsakhena mandayatsakhābhyām mandayatsakhaiḥ mandayatsakhebhiḥ
Dativemandayatsakhāya mandayatsakhābhyām mandayatsakhebhyaḥ
Ablativemandayatsakhāt mandayatsakhābhyām mandayatsakhebhyaḥ
Genitivemandayatsakhasya mandayatsakhayoḥ mandayatsakhānām
Locativemandayatsakhe mandayatsakhayoḥ mandayatsakheṣu

Compound mandayatsakha -

Adverb -mandayatsakham -mandayatsakhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria