सुबन्तावली ?मन्दयत्सख

Roma

पुमान्एकद्विबहु
प्रथमामन्दयत्सखः मन्दयत्सखौ मन्दयत्सखाः
सम्बोधनम्मन्दयत्सख मन्दयत्सखौ मन्दयत्सखाः
द्वितीयामन्दयत्सखम् मन्दयत्सखौ मन्दयत्सखान्
तृतीयामन्दयत्सखेन मन्दयत्सखाभ्याम् मन्दयत्सखैः मन्दयत्सखेभिः
चतुर्थीमन्दयत्सखाय मन्दयत्सखाभ्याम् मन्दयत्सखेभ्यः
पञ्चमीमन्दयत्सखात् मन्दयत्सखाभ्याम् मन्दयत्सखेभ्यः
षष्ठीमन्दयत्सखस्य मन्दयत्सखयोः मन्दयत्सखानाम्
सप्तमीमन्दयत्सखे मन्दयत्सखयोः मन्दयत्सखेषु

समास मन्दयत्सख

अव्यय ॰मन्दयत्सखम् ॰मन्दयत्सखात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria