Declension table of ?mandaprāṇaviceṣṭita

Deva

MasculineSingularDualPlural
Nominativemandaprāṇaviceṣṭitaḥ mandaprāṇaviceṣṭitau mandaprāṇaviceṣṭitāḥ
Vocativemandaprāṇaviceṣṭita mandaprāṇaviceṣṭitau mandaprāṇaviceṣṭitāḥ
Accusativemandaprāṇaviceṣṭitam mandaprāṇaviceṣṭitau mandaprāṇaviceṣṭitān
Instrumentalmandaprāṇaviceṣṭitena mandaprāṇaviceṣṭitābhyām mandaprāṇaviceṣṭitaiḥ mandaprāṇaviceṣṭitebhiḥ
Dativemandaprāṇaviceṣṭitāya mandaprāṇaviceṣṭitābhyām mandaprāṇaviceṣṭitebhyaḥ
Ablativemandaprāṇaviceṣṭitāt mandaprāṇaviceṣṭitābhyām mandaprāṇaviceṣṭitebhyaḥ
Genitivemandaprāṇaviceṣṭitasya mandaprāṇaviceṣṭitayoḥ mandaprāṇaviceṣṭitānām
Locativemandaprāṇaviceṣṭite mandaprāṇaviceṣṭitayoḥ mandaprāṇaviceṣṭiteṣu

Compound mandaprāṇaviceṣṭita -

Adverb -mandaprāṇaviceṣṭitam -mandaprāṇaviceṣṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria