सुबन्तावली ?मन्दप्राणविचेष्टित

Roma

पुमान्एकद्विबहु
प्रथमामन्दप्राणविचेष्टितः मन्दप्राणविचेष्टितौ मन्दप्राणविचेष्टिताः
सम्बोधनम्मन्दप्राणविचेष्टित मन्दप्राणविचेष्टितौ मन्दप्राणविचेष्टिताः
द्वितीयामन्दप्राणविचेष्टितम् मन्दप्राणविचेष्टितौ मन्दप्राणविचेष्टितान्
तृतीयामन्दप्राणविचेष्टितेन मन्दप्राणविचेष्टिताभ्याम् मन्दप्राणविचेष्टितैः मन्दप्राणविचेष्टितेभिः
चतुर्थीमन्दप्राणविचेष्टिताय मन्दप्राणविचेष्टिताभ्याम् मन्दप्राणविचेष्टितेभ्यः
पञ्चमीमन्दप्राणविचेष्टितात् मन्दप्राणविचेष्टिताभ्याम् मन्दप्राणविचेष्टितेभ्यः
षष्ठीमन्दप्राणविचेष्टितस्य मन्दप्राणविचेष्टितयोः मन्दप्राणविचेष्टितानाम्
सप्तमीमन्दप्राणविचेष्टिते मन्दप्राणविचेष्टितयोः मन्दप्राणविचेष्टितेषु

समास मन्दप्राणविचेष्टित

अव्यय ॰मन्दप्राणविचेष्टितम् ॰मन्दप्राणविचेष्टितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria